B 191-16 Puraścaraṇavidhi

Manuscript culture infobox

Filmed in: B 191/16
Title: Puraścaraṇavidhi
Dimensions: 19 x 7 cm x -1 folios
Material: thyāsaphu
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 8/399
Remarks:

Reel No. B 191/16

Inventory No. 56246

Title Puraścaraṇavidhi

Remarks

Author

Subject Śaiva Tantra

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material Paper

State complete

Size 19.0 x 7.0 cm

Binding Hole(s)

Folios 30

Lines per Page 5

Foliation none

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 8/399

Manuscript Features

MS contains following text under the title of puraścaraṇavidhi:

grahaṇapuraścaraṇa
puraścaraṇavdhiḥ
vāmakeśvaatantroktā kubjikāśatākṣarī

Excerpts

Beginning

❖ oṃ namaḥ kālikāyai ||    ||

atha muṇḍasādhanavidhir likhyate ||

ādau muṇḍavidhānañ ca proktaṃ tat kathyate śṛṇu ||

sarvvamuṇḍe vidhir ayaṃ śūlaprotādike śṛṇu ||

taruṇaṃ sundaraṃ śūraṃ saṃmukhe raṇavarttinaṃ ||

palāyanaviśūnyaṃ ca kakārāṣṭakavarjjitaṃ ||

yaṣṭiprabhṛtyastraviddhaṃ yadā śūlena pātitaṃ ||

cāṇḍālādyavibhūtaṃ ca śīghraṃ siddhipradāyakam || (exp. 3t1–5)

End

(japasa)marpaṇa yāya || ṛṣyādinyāsaḥ || haviṣyānna bhojana || dvitīyadivase nityakarmāntare japayā

daśāṃśa homa yāya || maphatasā caturgguṇa japa yāya || homayā daśāṃśa tarppaṇa || tarppaṇayā

daśāṃśa mārjjana || mārjjana daśāṃśa brāhmaṇabhojana || yathāśakti gurudakṣiṇā |

karmanūnādhikasāṃgatāsiddhinimitta (vyāstu)? brāhmaṇa yācake || (exp. 2t1–2b3)

Colophon

thvate grahaṇapuraścaraṇa || (exp. 2b3)

iti puraścaraṇavdhiḥ samāptaḥ ||    || (exp. 16t5)

iti vāmakeśvaatantroktā kubjikāśatākṣarī samāptā || (exp. 16b7)

Microfilm Details

Reel No. B 191/16

Date of Filming not mentioned

Exposures 32

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 28-03-2012

Bibliography